A 424-32 Lomaśarohita
Manuscript culture infobox
Filmed in: A 424/32
Title: Lomaśarohita
Dimensions: 24 x 9.2 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4553
Remarks:
Reel No. A 424/32
Inventory No. 28300
Title Lomaśasaṃhitā
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.0 x 9.2 cm
Binding Hole
Folios 15+2=17
Lines per Folio 11–15
Foliation figures on the verso, in the upper left-hand margin under the abbreviation lo. and in the lower right-hand margin under the word śivaḥ (under the word rāmaḥ in 13th and 14th folios of first foliation)
Place of Deposit NAK
Accession No. 5/4553
Manuscript Features
The last five lines of fol. 14v were seem to be coloured before filming, so the text on these lines are illegible.
The text covered is 1–10 adhyāyas of prathamotthāna along with some verses of 11th adhyāya and the 41st adhyāya of 13th utthāna.
A table representing 12 mansions is on the right of fol. 3v (1st foliation) and also there are tables on fols. 6v, 7r, 7v (of the 1st foliation) and on fol. 2r (of the 2nd foliation).
Exposures 2 and 20 are the exposures of the same folio 2v.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śivaśakrādayo devā dhyāyaṃtīham (!) aharnishaṃ ||
taṃ vaṃde rāmabhadraṃ yo līlayā racyate khilaṃ 1
śrīlomaśa uvāca
ekadā munayaḥ sarve śaunakādyā bahuśrutāḥ ||
nimiṣe sutam āsīnaṃ papracchur(!) idam ādarāt || 2 ||
ajñānadhvāṃtavidhvaṃsaḥ koṭisūryasamaprabha[ḥ] ||
kathito bhavatā pūrvaṃ karmaṇā gahanāgatiḥ 3
karmaṇā jāyate vipraḥ karmaṇā kṣatriyo bhavet ||
karmaṇā jāyate vaiśyas tathā śūdrādikarmaṇā 4
karmaṇā sarvam etad hi sthito yaṃ karmaṇā jagat ||
pūrvajanme kṛtaṃ kāryaṃ kathaṃ jñeyaṃ śubhāśubham 5 (fol. 1v1–4, 1st foliation)
End
munir uvāca
praṇavaṃ ca tato māyā ramā svapneśvarīti ca
ṅeto hṛn navavarṇo yaṃ manuḥ sarvārthasādhakaḥ 55
viṃduṣaṭkoṇasaṃyuktaṃ vṛttaṃ cāṣṭadalāṃ⟪n⟫kitaṃ
bhūgehaṃ citrasaṃkhyākaṃ yaṃtro yaṃ sarvakāmadaḥ 56
brahmacaryarato maṃtrī haviṣyāśī jitendriyaḥ
bhūśāyī prajapen maṃtraṃ lakṣam ekaṃ yathocitaṃ 57
aśvatthasya tu patre vai vilikhed yaṃtram uttamaṃ
dūrvayā cāṣṭagaṃdhena pūjayitvā vidhānataḥ 58
tad yaṃtraṃ śirasi dhṛtvā śayanaṃ tatra kārayet
yādṛśaṃ pravadet svapne tādṛśaṃ tatra nirdiśet 59
anyathā duḥkham āpnoti khananādikṛte
devatā śāpa[ṃ] saṃprāpya nānā ciṃtā prajāyate 60 (fol. 2v10–14, 2nd foliation)
Sub-colophons
iti śrīlomaśasaṃhitāyāṃ ṣaṣṭisāhasryāṃ prathamotthāne śrīśivapārvatīsaṃvāde paramarahasyakathano nāma prathamo dhyāyaḥ || || (fol. 2r8–9)
iti śrīlomasasaṃhitāyāṃ ṣaṣṭisāhasryāṃ prathamotthāne lomasasujanmaviprasaṃvāde sukhaduḥkhādikathanaṃ nāma da(gra)[śa]mo dhyāyaḥ ❁ ❁ (fol. 14v7–8)
Colophon
iti śrīlomaśasaṃhitāyāṃ trayodaśotthāne lomasasujanmāviprasaṃvāde adṛṣṭāśrutavastunirṇayo nāmaikacatvāriṃśo dhyāyaḥ 41 || (fol. 2v14–15, 2nd foliation)
Microfilm Details
Reel No. A 424/32
Date of Filming 28-03-1972
Exposures 21
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RR
Date 20-01-2009