A 424-32 Lomaśarohita

Manuscript culture infobox

Filmed in: A 424/32
Title: Lomaśarohita
Dimensions: 24 x 9.2 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4553
Remarks:

Reel No. A 424/32

Inventory No. 28300

Title Lomaśasaṃhitā

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 9.2 cm

Binding Hole

Folios 15+2=17

Lines per Folio 11–15

Foliation figures on the verso, in the upper left-hand margin under the abbreviation lo. and in the lower right-hand margin under the word śivaḥ (under the word rāmaḥ in 13th and 14th folios of first foliation)

Place of Deposit NAK

Accession No. 5/4553

Manuscript Features

The last five lines of fol. 14v were seem to be coloured before filming, so the text on these lines are illegible.
The text covered is 1–10 adhyāyas of prathamotthāna along with some verses of 11th adhyāya and the 41st adhyāya of 13th utthāna.

A table representing 12 mansions is on the right of fol. 3v (1st foliation) and also there are tables on fols. 6v, 7r, 7v (of the 1st foliation) and on fol. 2r (of the 2nd foliation).

Exposures 2 and 20 are the exposures of the same folio 2v.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śivaśakrādayo devā dhyāyaṃtīham (!) aharnishaṃ ||
taṃ vaṃde rāmabhadraṃ yo līlayā racyate khilaṃ 1

śrīlomaśa uvāca

ekadā munayaḥ sarve śaunakādyā bahuśrutāḥ ||
nimiṣe sutam āsīnaṃ papracchur(!) idam ādarāt || 2 ||

ajñānadhvāṃtavidhvaṃsaḥ koṭisūryasamaprabha[ḥ] ||
kathito bhavatā pūrvaṃ karmaṇā gahanāgatiḥ 3

karmaṇā jāyate vipraḥ karmaṇā kṣatriyo bhavet ||
karmaṇā jāyate vaiśyas tathā śūdrādikarmaṇā 4

karmaṇā sarvam etad hi sthito yaṃ karmaṇā jagat ||
pūrvajanme kṛtaṃ kāryaṃ kathaṃ jñeyaṃ śubhāśubham 5 (fol. 1v1–4, 1st foliation)

End

munir uvāca

praṇavaṃ ca tato māyā ramā svapneśvarīti ca
ṅeto hṛn navavarṇo yaṃ manuḥ sarvārthasādhakaḥ 55

viṃduṣaṭkoṇasaṃyuktaṃ vṛttaṃ cāṣṭadalāṃ⟪n⟫kitaṃ
bhūgehaṃ citrasaṃkhyākaṃ yaṃtro yaṃ sarvakāmadaḥ 56

brahmacaryarato maṃtrī haviṣyāśī jitendriyaḥ
bhūśāyī prajapen maṃtraṃ lakṣam ekaṃ yathocitaṃ 57

aśvatthasya tu patre vai vilikhed yaṃtram uttamaṃ
dūrvayā cāṣṭagaṃdhena pūjayitvā vidhānataḥ 58

tad yaṃtraṃ śirasi dhṛtvā śayanaṃ tatra kārayet
yādṛśaṃ pravadet svapne tādṛśaṃ tatra nirdiśet 59

anyathā duḥkham āpnoti khananādikṛte
devatā śāpa[ṃ] saṃprāpya nānā ciṃtā prajāyate 60 (fol. 2v10–14, 2nd foliation)

Sub-colophons

iti śrīlomaśasaṃhitāyāṃ ṣaṣṭisāhasryāṃ prathamotthāne śrīśivapārvatīsaṃvāde paramarahasyakathano nāma prathamo dhyāyaḥ ||    || (fol. 2r8–9)

iti śrīlomasasaṃhitāyāṃ ṣaṣṭisāhasryāṃ prathamotthāne lomasasujanmaviprasaṃvāde sukhaduḥkhādikathanaṃ nāma da(gra)[śa]mo dhyāyaḥ ❁ ❁ (fol. 14v7–8)

Colophon

iti śrīlomaśasaṃhitāyāṃ trayodaśotthāne lomasasujanmāviprasaṃvāde adṛṣṭāśrutavastunirṇayo nāmaikacatvāriṃśo dhyāyaḥ 41 || (fol. 2v14–15, 2nd foliation)

Microfilm Details

Reel No. A 424/32

Date of Filming 28-03-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 20-01-2009